Declension table of pāramita

Deva

MasculineSingularDualPlural
Nominativepāramitaḥ pāramitau pāramitāḥ
Vocativepāramita pāramitau pāramitāḥ
Accusativepāramitam pāramitau pāramitān
Instrumentalpāramitena pāramitābhyām pāramitaiḥ pāramitebhiḥ
Dativepāramitāya pāramitābhyām pāramitebhyaḥ
Ablativepāramitāt pāramitābhyām pāramitebhyaḥ
Genitivepāramitasya pāramitayoḥ pāramitānām
Locativepāramite pāramitayoḥ pāramiteṣu

Compound pāramita -

Adverb -pāramitam -pāramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria