Declension table of pāramārthika

Deva

NeuterSingularDualPlural
Nominativepāramārthikam pāramārthike pāramārthikāni
Vocativepāramārthika pāramārthike pāramārthikāni
Accusativepāramārthikam pāramārthike pāramārthikāni
Instrumentalpāramārthikena pāramārthikābhyām pāramārthikaiḥ
Dativepāramārthikāya pāramārthikābhyām pāramārthikebhyaḥ
Ablativepāramārthikāt pāramārthikābhyām pāramārthikebhyaḥ
Genitivepāramārthikasya pāramārthikayoḥ pāramārthikānām
Locativepāramārthike pāramārthikayoḥ pāramārthikeṣu

Compound pāramārthika -

Adverb -pāramārthikam -pāramārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria