Declension table of pādapadma

Deva

NeuterSingularDualPlural
Nominativepādapadmam pādapadme pādapadmāni
Vocativepādapadma pādapadme pādapadmāni
Accusativepādapadmam pādapadme pādapadmāni
Instrumentalpādapadmena pādapadmābhyām pādapadmaiḥ
Dativepādapadmāya pādapadmābhyām pādapadmebhyaḥ
Ablativepādapadmāt pādapadmābhyām pādapadmebhyaḥ
Genitivepādapadmasya pādapadmayoḥ pādapadmānām
Locativepādapadme pādapadmayoḥ pādapadmeṣu

Compound pādapadma -

Adverb -pādapadmam -pādapadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria