Declension table of pādānta

Deva

NeuterSingularDualPlural
Nominativepādāntam pādānte pādāntāni
Vocativepādānta pādānte pādāntāni
Accusativepādāntam pādānte pādāntāni
Instrumentalpādāntena pādāntābhyām pādāntaiḥ
Dativepādāntāya pādāntābhyām pādāntebhyaḥ
Ablativepādāntāt pādāntābhyām pādāntebhyaḥ
Genitivepādāntasya pādāntayoḥ pādāntānām
Locativepādānte pādāntayoḥ pādānteṣu

Compound pādānta -

Adverb -pādāntam -pādāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria