Declension table of pāṭhaka

Deva

NeuterSingularDualPlural
Nominativepāṭhakam pāṭhake pāṭhakāni
Vocativepāṭhaka pāṭhake pāṭhakāni
Accusativepāṭhakam pāṭhake pāṭhakāni
Instrumentalpāṭhakena pāṭhakābhyām pāṭhakaiḥ
Dativepāṭhakāya pāṭhakābhyām pāṭhakebhyaḥ
Ablativepāṭhakāt pāṭhakābhyām pāṭhakebhyaḥ
Genitivepāṭhakasya pāṭhakayoḥ pāṭhakānām
Locativepāṭhake pāṭhakayoḥ pāṭhakeṣu

Compound pāṭhaka -

Adverb -pāṭhakam -pāṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria