Declension table of pāṭhālaya

Deva

MasculineSingularDualPlural
Nominativepāṭhālayaḥ pāṭhālayau pāṭhālayāḥ
Vocativepāṭhālaya pāṭhālayau pāṭhālayāḥ
Accusativepāṭhālayam pāṭhālayau pāṭhālayān
Instrumentalpāṭhālayena pāṭhālayābhyām pāṭhālayaiḥ pāṭhālayebhiḥ
Dativepāṭhālayāya pāṭhālayābhyām pāṭhālayebhyaḥ
Ablativepāṭhālayāt pāṭhālayābhyām pāṭhālayebhyaḥ
Genitivepāṭhālayasya pāṭhālayayoḥ pāṭhālayānām
Locativepāṭhālaye pāṭhālayayoḥ pāṭhālayeṣu

Compound pāṭhālaya -

Adverb -pāṭhālayam -pāṭhālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria