Declension table of pāṭaka

Deva

NeuterSingularDualPlural
Nominativepāṭakam pāṭake pāṭakāni
Vocativepāṭaka pāṭake pāṭakāni
Accusativepāṭakam pāṭake pāṭakāni
Instrumentalpāṭakena pāṭakābhyām pāṭakaiḥ
Dativepāṭakāya pāṭakābhyām pāṭakebhyaḥ
Ablativepāṭakāt pāṭakābhyām pāṭakebhyaḥ
Genitivepāṭakasya pāṭakayoḥ pāṭakānām
Locativepāṭake pāṭakayoḥ pāṭakeṣu

Compound pāṭaka -

Adverb -pāṭakam -pāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria