Declension table of pāṇinīya

Deva

MasculineSingularDualPlural
Nominativepāṇinīyaḥ pāṇinīyau pāṇinīyāḥ
Vocativepāṇinīya pāṇinīyau pāṇinīyāḥ
Accusativepāṇinīyam pāṇinīyau pāṇinīyān
Instrumentalpāṇinīyena pāṇinīyābhyām pāṇinīyaiḥ pāṇinīyebhiḥ
Dativepāṇinīyāya pāṇinīyābhyām pāṇinīyebhyaḥ
Ablativepāṇinīyāt pāṇinīyābhyām pāṇinīyebhyaḥ
Genitivepāṇinīyasya pāṇinīyayoḥ pāṇinīyānām
Locativepāṇinīye pāṇinīyayoḥ pāṇinīyeṣu

Compound pāṇinīya -

Adverb -pāṇinīyam -pāṇinīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria