Declension table of pāṇḍuraṅgamahātmya

Deva

NeuterSingularDualPlural
Nominativepāṇḍuraṅgamahātmyam pāṇḍuraṅgamahātmye pāṇḍuraṅgamahātmyāni
Vocativepāṇḍuraṅgamahātmya pāṇḍuraṅgamahātmye pāṇḍuraṅgamahātmyāni
Accusativepāṇḍuraṅgamahātmyam pāṇḍuraṅgamahātmye pāṇḍuraṅgamahātmyāni
Instrumentalpāṇḍuraṅgamahātmyena pāṇḍuraṅgamahātmyābhyām pāṇḍuraṅgamahātmyaiḥ
Dativepāṇḍuraṅgamahātmyāya pāṇḍuraṅgamahātmyābhyām pāṇḍuraṅgamahātmyebhyaḥ
Ablativepāṇḍuraṅgamahātmyāt pāṇḍuraṅgamahātmyābhyām pāṇḍuraṅgamahātmyebhyaḥ
Genitivepāṇḍuraṅgamahātmyasya pāṇḍuraṅgamahātmyayoḥ pāṇḍuraṅgamahātmyānām
Locativepāṇḍuraṅgamahātmye pāṇḍuraṅgamahātmyayoḥ pāṇḍuraṅgamahātmyeṣu

Compound pāṇḍuraṅgamahātmya -

Adverb -pāṇḍuraṅgamahātmyam -pāṇḍuraṅgamahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria