Declension table of pāṇḍara

Deva

NeuterSingularDualPlural
Nominativepāṇḍaram pāṇḍare pāṇḍarāṇi
Vocativepāṇḍara pāṇḍare pāṇḍarāṇi
Accusativepāṇḍaram pāṇḍare pāṇḍarāṇi
Instrumentalpāṇḍareṇa pāṇḍarābhyām pāṇḍaraiḥ
Dativepāṇḍarāya pāṇḍarābhyām pāṇḍarebhyaḥ
Ablativepāṇḍarāt pāṇḍarābhyām pāṇḍarebhyaḥ
Genitivepāṇḍarasya pāṇḍarayoḥ pāṇḍarāṇām
Locativepāṇḍare pāṇḍarayoḥ pāṇḍareṣu

Compound pāṇḍara -

Adverb -pāṇḍaram -pāṇḍarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria