Declension table of pṛthulāśva

Deva

MasculineSingularDualPlural
Nominativepṛthulāśvaḥ pṛthulāśvau pṛthulāśvāḥ
Vocativepṛthulāśva pṛthulāśvau pṛthulāśvāḥ
Accusativepṛthulāśvam pṛthulāśvau pṛthulāśvān
Instrumentalpṛthulāśvena pṛthulāśvābhyām pṛthulāśvaiḥ pṛthulāśvebhiḥ
Dativepṛthulāśvāya pṛthulāśvābhyām pṛthulāśvebhyaḥ
Ablativepṛthulāśvāt pṛthulāśvābhyām pṛthulāśvebhyaḥ
Genitivepṛthulāśvasya pṛthulāśvayoḥ pṛthulāśvānām
Locativepṛthulāśve pṛthulāśvayoḥ pṛthulāśveṣu

Compound pṛthulāśva -

Adverb -pṛthulāśvam -pṛthulāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria