Declension table of pṛthaggrīva

Deva

MasculineSingularDualPlural
Nominativepṛthaggrīvaḥ pṛthaggrīvau pṛthaggrīvāḥ
Vocativepṛthaggrīva pṛthaggrīvau pṛthaggrīvāḥ
Accusativepṛthaggrīvam pṛthaggrīvau pṛthaggrīvān
Instrumentalpṛthaggrīveṇa pṛthaggrīvābhyām pṛthaggrīvaiḥ pṛthaggrīvebhiḥ
Dativepṛthaggrīvāya pṛthaggrīvābhyām pṛthaggrīvebhyaḥ
Ablativepṛthaggrīvāt pṛthaggrīvābhyām pṛthaggrīvebhyaḥ
Genitivepṛthaggrīvasya pṛthaggrīvayoḥ pṛthaggrīvāṇām
Locativepṛthaggrīve pṛthaggrīvayoḥ pṛthaggrīveṣu

Compound pṛthaggrīva -

Adverb -pṛthaggrīvam -pṛthaggrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria