Declension table of niśāmana

Deva

NeuterSingularDualPlural
Nominativeniśāmanam niśāmane niśāmanāni
Vocativeniśāmana niśāmane niśāmanāni
Accusativeniśāmanam niśāmane niśāmanāni
Instrumentalniśāmanena niśāmanābhyām niśāmanaiḥ
Dativeniśāmanāya niśāmanābhyām niśāmanebhyaḥ
Ablativeniśāmanāt niśāmanābhyām niśāmanebhyaḥ
Genitiveniśāmanasya niśāmanayoḥ niśāmanānām
Locativeniśāmane niśāmanayoḥ niśāmaneṣu

Compound niśāmana -

Adverb -niśāmanam -niśāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria