Declension table of niśāma

Deva

MasculineSingularDualPlural
Nominativeniśāmaḥ niśāmau niśāmāḥ
Vocativeniśāma niśāmau niśāmāḥ
Accusativeniśāmam niśāmau niśāmān
Instrumentalniśāmena niśāmābhyām niśāmaiḥ niśāmebhiḥ
Dativeniśāmāya niśāmābhyām niśāmebhyaḥ
Ablativeniśāmāt niśāmābhyām niśāmebhyaḥ
Genitiveniśāmasya niśāmayoḥ niśāmānām
Locativeniśāme niśāmayoḥ niśāmeṣu

Compound niśāma -

Adverb -niśāmam -niśāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria