Declension table of nivedana

Deva

MasculineSingularDualPlural
Nominativenivedanaḥ nivedanau nivedanāḥ
Vocativenivedana nivedanau nivedanāḥ
Accusativenivedanam nivedanau nivedanān
Instrumentalnivedanena nivedanābhyām nivedanaiḥ nivedanebhiḥ
Dativenivedanāya nivedanābhyām nivedanebhyaḥ
Ablativenivedanāt nivedanābhyām nivedanebhyaḥ
Genitivenivedanasya nivedanayoḥ nivedanānām
Locativenivedane nivedanayoḥ nivedaneṣu

Compound nivedana -

Adverb -nivedanam -nivedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria