Declension table of nityavrata

Deva

NeuterSingularDualPlural
Nominativenityavratam nityavrate nityavratāni
Vocativenityavrata nityavrate nityavratāni
Accusativenityavratam nityavrate nityavratāni
Instrumentalnityavratena nityavratābhyām nityavrataiḥ
Dativenityavratāya nityavratābhyām nityavratebhyaḥ
Ablativenityavratāt nityavratābhyām nityavratebhyaḥ
Genitivenityavratasya nityavratayoḥ nityavratānām
Locativenityavrate nityavratayoḥ nityavrateṣu

Compound nityavrata -

Adverb -nityavratam -nityavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria