Declension table of nityatṛpta

Deva

MasculineSingularDualPlural
Nominativenityatṛptaḥ nityatṛptau nityatṛptāḥ
Vocativenityatṛpta nityatṛptau nityatṛptāḥ
Accusativenityatṛptam nityatṛptau nityatṛptān
Instrumentalnityatṛptena nityatṛptābhyām nityatṛptaiḥ nityatṛptebhiḥ
Dativenityatṛptāya nityatṛptābhyām nityatṛptebhyaḥ
Ablativenityatṛptāt nityatṛptābhyām nityatṛptebhyaḥ
Genitivenityatṛptasya nityatṛptayoḥ nityatṛptānām
Locativenityatṛpte nityatṛptayoḥ nityatṛpteṣu

Compound nityatṛpta -

Adverb -nityatṛptam -nityatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria