Declension table of nityasumaṅgalī

Deva

FeminineSingularDualPlural
Nominativenityasumaṅgalī nityasumaṅgalyau nityasumaṅgalyaḥ
Vocativenityasumaṅgali nityasumaṅgalyau nityasumaṅgalyaḥ
Accusativenityasumaṅgalīm nityasumaṅgalyau nityasumaṅgalīḥ
Instrumentalnityasumaṅgalyā nityasumaṅgalībhyām nityasumaṅgalībhiḥ
Dativenityasumaṅgalyai nityasumaṅgalībhyām nityasumaṅgalībhyaḥ
Ablativenityasumaṅgalyāḥ nityasumaṅgalībhyām nityasumaṅgalībhyaḥ
Genitivenityasumaṅgalyāḥ nityasumaṅgalyoḥ nityasumaṅgalīnām
Locativenityasumaṅgalyām nityasumaṅgalyoḥ nityasumaṅgalīṣu

Compound nityasumaṅgali - nityasumaṅgalī -

Adverb -nityasumaṅgali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria