Declension table of nityaprajalpita

Deva

NeuterSingularDualPlural
Nominativenityaprajalpitam nityaprajalpite nityaprajalpitāni
Vocativenityaprajalpita nityaprajalpite nityaprajalpitāni
Accusativenityaprajalpitam nityaprajalpite nityaprajalpitāni
Instrumentalnityaprajalpitena nityaprajalpitābhyām nityaprajalpitaiḥ
Dativenityaprajalpitāya nityaprajalpitābhyām nityaprajalpitebhyaḥ
Ablativenityaprajalpitāt nityaprajalpitābhyām nityaprajalpitebhyaḥ
Genitivenityaprajalpitasya nityaprajalpitayoḥ nityaprajalpitānām
Locativenityaprajalpite nityaprajalpitayoḥ nityaprajalpiteṣu

Compound nityaprajalpita -

Adverb -nityaprajalpitam -nityaprajalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria