Declension table of nityaprahasita

Deva

MasculineSingularDualPlural
Nominativenityaprahasitaḥ nityaprahasitau nityaprahasitāḥ
Vocativenityaprahasita nityaprahasitau nityaprahasitāḥ
Accusativenityaprahasitam nityaprahasitau nityaprahasitān
Instrumentalnityaprahasitena nityaprahasitābhyām nityaprahasitaiḥ nityaprahasitebhiḥ
Dativenityaprahasitāya nityaprahasitābhyām nityaprahasitebhyaḥ
Ablativenityaprahasitāt nityaprahasitābhyām nityaprahasitebhyaḥ
Genitivenityaprahasitasya nityaprahasitayoḥ nityaprahasitānām
Locativenityaprahasite nityaprahasitayoḥ nityaprahasiteṣu

Compound nityaprahasita -

Adverb -nityaprahasitam -nityaprahasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria