Declension table of nityabrahmacārin

Deva

NeuterSingularDualPlural
Nominativenityabrahmacāri nityabrahmacāriṇī nityabrahmacārīṇi
Vocativenityabrahmacārin nityabrahmacāri nityabrahmacāriṇī nityabrahmacārīṇi
Accusativenityabrahmacāri nityabrahmacāriṇī nityabrahmacārīṇi
Instrumentalnityabrahmacāriṇā nityabrahmacāribhyām nityabrahmacāribhiḥ
Dativenityabrahmacāriṇe nityabrahmacāribhyām nityabrahmacāribhyaḥ
Ablativenityabrahmacāriṇaḥ nityabrahmacāribhyām nityabrahmacāribhyaḥ
Genitivenityabrahmacāriṇaḥ nityabrahmacāriṇoḥ nityabrahmacāriṇām
Locativenityabrahmacāriṇi nityabrahmacāriṇoḥ nityabrahmacāriṣu

Compound nityabrahmacāri -

Adverb -nityabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria