Declension table of nityānumeya

Deva

MasculineSingularDualPlural
Nominativenityānumeyaḥ nityānumeyau nityānumeyāḥ
Vocativenityānumeya nityānumeyau nityānumeyāḥ
Accusativenityānumeyam nityānumeyau nityānumeyān
Instrumentalnityānumeyena nityānumeyābhyām nityānumeyaiḥ nityānumeyebhiḥ
Dativenityānumeyāya nityānumeyābhyām nityānumeyebhyaḥ
Ablativenityānumeyāt nityānumeyābhyām nityānumeyebhyaḥ
Genitivenityānumeyasya nityānumeyayoḥ nityānumeyānām
Locativenityānumeye nityānumeyayoḥ nityānumeyeṣu

Compound nityānumeya -

Adverb -nityānumeyam -nityānumeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria