Declension table of nityānityavastuviveka

Deva

MasculineSingularDualPlural
Nominativenityānityavastuvivekaḥ nityānityavastuvivekau nityānityavastuvivekāḥ
Vocativenityānityavastuviveka nityānityavastuvivekau nityānityavastuvivekāḥ
Accusativenityānityavastuvivekam nityānityavastuvivekau nityānityavastuvivekān
Instrumentalnityānityavastuvivekena nityānityavastuvivekābhyām nityānityavastuvivekaiḥ nityānityavastuvivekebhiḥ
Dativenityānityavastuvivekāya nityānityavastuvivekābhyām nityānityavastuvivekebhyaḥ
Ablativenityānityavastuvivekāt nityānityavastuvivekābhyām nityānityavastuvivekebhyaḥ
Genitivenityānityavastuvivekasya nityānityavastuvivekayoḥ nityānityavastuvivekānām
Locativenityānityavastuviveke nityānityavastuvivekayoḥ nityānityavastuvivekeṣu

Compound nityānityavastuviveka -

Adverb -nityānityavastuvivekam -nityānityavastuvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria