Declension table of nitamba

Deva

MasculineSingularDualPlural
Nominativenitambaḥ nitambau nitambāḥ
Vocativenitamba nitambau nitambāḥ
Accusativenitambam nitambau nitambān
Instrumentalnitambena nitambābhyām nitambaiḥ nitambebhiḥ
Dativenitambāya nitambābhyām nitambebhyaḥ
Ablativenitambāt nitambābhyām nitambebhyaḥ
Genitivenitambasya nitambayoḥ nitambānām
Locativenitambe nitambayoḥ nitambeṣu

Compound nitamba -

Adverb -nitambam -nitambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria