Declension table of nirvahni

Deva

NeuterSingularDualPlural
Nominativenirvahni nirvahninī nirvahnīni
Vocativenirvahni nirvahninī nirvahnīni
Accusativenirvahni nirvahninī nirvahnīni
Instrumentalnirvahninā nirvahnibhyām nirvahnibhiḥ
Dativenirvahnine nirvahnibhyām nirvahnibhyaḥ
Ablativenirvahninaḥ nirvahnibhyām nirvahnibhyaḥ
Genitivenirvahninaḥ nirvahninoḥ nirvahnīnām
Locativenirvahnini nirvahninoḥ nirvahniṣu

Compound nirvahni -

Adverb -nirvahni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria