Declension table of nirvācya_2

Deva

NeuterSingularDualPlural
Nominativenirvācyam nirvācye nirvācyāni
Vocativenirvācya nirvācye nirvācyāni
Accusativenirvācyam nirvācye nirvācyāni
Instrumentalnirvācyena nirvācyābhyām nirvācyaiḥ
Dativenirvācyāya nirvācyābhyām nirvācyebhyaḥ
Ablativenirvācyāt nirvācyābhyām nirvācyebhyaḥ
Genitivenirvācyasya nirvācyayoḥ nirvācyānām
Locativenirvācye nirvācyayoḥ nirvācyeṣu

Compound nirvācya -

Adverb -nirvācyam -nirvācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria