Declension table of nirvṛtta

Deva

NeuterSingularDualPlural
Nominativenirvṛttam nirvṛtte nirvṛttāni
Vocativenirvṛtta nirvṛtte nirvṛttāni
Accusativenirvṛttam nirvṛtte nirvṛttāni
Instrumentalnirvṛttena nirvṛttābhyām nirvṛttaiḥ
Dativenirvṛttāya nirvṛttābhyām nirvṛttebhyaḥ
Ablativenirvṛttāt nirvṛttābhyām nirvṛttebhyaḥ
Genitivenirvṛttasya nirvṛttayoḥ nirvṛttānām
Locativenirvṛtte nirvṛttayoḥ nirvṛtteṣu

Compound nirvṛtta -

Adverb -nirvṛttam -nirvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria