Declension table of nirūpaṇīya

Deva

NeuterSingularDualPlural
Nominativenirūpaṇīyam nirūpaṇīye nirūpaṇīyāni
Vocativenirūpaṇīya nirūpaṇīye nirūpaṇīyāni
Accusativenirūpaṇīyam nirūpaṇīye nirūpaṇīyāni
Instrumentalnirūpaṇīyena nirūpaṇīyābhyām nirūpaṇīyaiḥ
Dativenirūpaṇīyāya nirūpaṇīyābhyām nirūpaṇīyebhyaḥ
Ablativenirūpaṇīyāt nirūpaṇīyābhyām nirūpaṇīyebhyaḥ
Genitivenirūpaṇīyasya nirūpaṇīyayoḥ nirūpaṇīyānām
Locativenirūpaṇīye nirūpaṇīyayoḥ nirūpaṇīyeṣu

Compound nirūpaṇīya -

Adverb -nirūpaṇīyam -nirūpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria