Declension table of niruktatara

Deva

MasculineSingularDualPlural
Nominativeniruktataraḥ niruktatarau niruktatarāḥ
Vocativeniruktatara niruktatarau niruktatarāḥ
Accusativeniruktataram niruktatarau niruktatarān
Instrumentalniruktatareṇa niruktatarābhyām niruktataraiḥ niruktatarebhiḥ
Dativeniruktatarāya niruktatarābhyām niruktatarebhyaḥ
Ablativeniruktatarāt niruktatarābhyām niruktatarebhyaḥ
Genitiveniruktatarasya niruktatarayoḥ niruktatarāṇām
Locativeniruktatare niruktatarayoḥ niruktatareṣu

Compound niruktatara -

Adverb -niruktataram -niruktatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria