Declension table of nirguṇaguṇī

Deva

NeuterSingularDualPlural
Nominativenirguṇaguṇi nirguṇaguṇinī nirguṇaguṇīni
Vocativenirguṇaguṇi nirguṇaguṇinī nirguṇaguṇīni
Accusativenirguṇaguṇi nirguṇaguṇinī nirguṇaguṇīni
Instrumentalnirguṇaguṇinā nirguṇaguṇibhyām nirguṇaguṇibhiḥ
Dativenirguṇaguṇine nirguṇaguṇibhyām nirguṇaguṇibhyaḥ
Ablativenirguṇaguṇinaḥ nirguṇaguṇibhyām nirguṇaguṇibhyaḥ
Genitivenirguṇaguṇinaḥ nirguṇaguṇinoḥ nirguṇaguṇīnām
Locativenirguṇaguṇini nirguṇaguṇinoḥ nirguṇaguṇiṣu

Compound nirguṇaguṇi -

Adverb -nirguṇaguṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria