Declension table of nirgarbha

Deva

NeuterSingularDualPlural
Nominativenirgarbham nirgarbhe nirgarbhāṇi
Vocativenirgarbha nirgarbhe nirgarbhāṇi
Accusativenirgarbham nirgarbhe nirgarbhāṇi
Instrumentalnirgarbheṇa nirgarbhābhyām nirgarbhaiḥ
Dativenirgarbhāya nirgarbhābhyām nirgarbhebhyaḥ
Ablativenirgarbhāt nirgarbhābhyām nirgarbhebhyaḥ
Genitivenirgarbhasya nirgarbhayoḥ nirgarbhāṇām
Locativenirgarbhe nirgarbhayoḥ nirgarbheṣu

Compound nirgarbha -

Adverb -nirgarbham -nirgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria