Declension table of nirbhinna

Deva

NeuterSingularDualPlural
Nominativenirbhinnam nirbhinne nirbhinnāni
Vocativenirbhinna nirbhinne nirbhinnāni
Accusativenirbhinnam nirbhinne nirbhinnāni
Instrumentalnirbhinnena nirbhinnābhyām nirbhinnaiḥ
Dativenirbhinnāya nirbhinnābhyām nirbhinnebhyaḥ
Ablativenirbhinnāt nirbhinnābhyām nirbhinnebhyaḥ
Genitivenirbhinnasya nirbhinnayoḥ nirbhinnānām
Locativenirbhinne nirbhinnayoḥ nirbhinneṣu

Compound nirbhinna -

Adverb -nirbhinnam -nirbhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria