Declension table of nirapekṣa

Deva

MasculineSingularDualPlural
Nominativenirapekṣaḥ nirapekṣau nirapekṣāḥ
Vocativenirapekṣa nirapekṣau nirapekṣāḥ
Accusativenirapekṣam nirapekṣau nirapekṣān
Instrumentalnirapekṣeṇa nirapekṣābhyām nirapekṣaiḥ nirapekṣebhiḥ
Dativenirapekṣāya nirapekṣābhyām nirapekṣebhyaḥ
Ablativenirapekṣāt nirapekṣābhyām nirapekṣebhyaḥ
Genitivenirapekṣasya nirapekṣayoḥ nirapekṣāṇām
Locativenirapekṣe nirapekṣayoḥ nirapekṣeṣu

Compound nirapekṣa -

Adverb -nirapekṣam -nirapekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria