Declension table of nirantarāyatva

Deva

NeuterSingularDualPlural
Nominativenirantarāyatvam nirantarāyatve nirantarāyatvāni
Vocativenirantarāyatva nirantarāyatve nirantarāyatvāni
Accusativenirantarāyatvam nirantarāyatve nirantarāyatvāni
Instrumentalnirantarāyatvena nirantarāyatvābhyām nirantarāyatvaiḥ
Dativenirantarāyatvāya nirantarāyatvābhyām nirantarāyatvebhyaḥ
Ablativenirantarāyatvāt nirantarāyatvābhyām nirantarāyatvebhyaḥ
Genitivenirantarāyatvasya nirantarāyatvayoḥ nirantarāyatvānām
Locativenirantarāyatve nirantarāyatvayoḥ nirantarāyatveṣu

Compound nirantarāyatva -

Adverb -nirantarāyatvam -nirantarāyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria