सुबन्तावली निराकरिष्णु

Roma

स्त्रीएकद्विबहु
प्रथमानिराकरिष्णुः निराकरिष्णू निराकरिष्णवः
सम्बोधनम्निराकरिष्णो निराकरिष्णू निराकरिष्णवः
द्वितीयानिराकरिष्णुम् निराकरिष्णू निराकरिष्णूः
तृतीयानिराकरिष्ण्वा निराकरिष्णुभ्याम् निराकरिष्णुभिः
चतुर्थीनिराकरिष्ण्वै निराकरिष्णवे निराकरिष्णुभ्याम् निराकरिष्णुभ्यः
पञ्चमीनिराकरिष्ण्वाः निराकरिष्णोः निराकरिष्णुभ्याम् निराकरिष्णुभ्यः
षष्ठीनिराकरिष्ण्वाः निराकरिष्णोः निराकरिष्ण्वोः निराकरिष्णूनाम्
सप्तमीनिराकरिष्ण्वाम् निराकरिष्णौ निराकरिष्ण्वोः निराकरिष्णुषु

समास निराकरिष्णु

अव्यय ॰निराकरिष्णु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria