Declension table of nimantraṇa

Deva

NeuterSingularDualPlural
Nominativenimantraṇam nimantraṇe nimantraṇāni
Vocativenimantraṇa nimantraṇe nimantraṇāni
Accusativenimantraṇam nimantraṇe nimantraṇāni
Instrumentalnimantraṇena nimantraṇābhyām nimantraṇaiḥ
Dativenimantraṇāya nimantraṇābhyām nimantraṇebhyaḥ
Ablativenimantraṇāt nimantraṇābhyām nimantraṇebhyaḥ
Genitivenimantraṇasya nimantraṇayoḥ nimantraṇānām
Locativenimantraṇe nimantraṇayoḥ nimantraṇeṣu

Compound nimantraṇa -

Adverb -nimantraṇam -nimantraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria