Declension table of nigrahaṇa

Deva

MasculineSingularDualPlural
Nominativenigrahaṇaḥ nigrahaṇau nigrahaṇāḥ
Vocativenigrahaṇa nigrahaṇau nigrahaṇāḥ
Accusativenigrahaṇam nigrahaṇau nigrahaṇān
Instrumentalnigrahaṇena nigrahaṇābhyām nigrahaṇaiḥ nigrahaṇebhiḥ
Dativenigrahaṇāya nigrahaṇābhyām nigrahaṇebhyaḥ
Ablativenigrahaṇāt nigrahaṇābhyām nigrahaṇebhyaḥ
Genitivenigrahaṇasya nigrahaṇayoḥ nigrahaṇānām
Locativenigrahaṇe nigrahaṇayoḥ nigrahaṇeṣu

Compound nigrahaṇa -

Adverb -nigrahaṇam -nigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria