Declension table of nidritavat

Deva

NeuterSingularDualPlural
Nominativenidritavat nidritavantī nidritavatī nidritavanti
Vocativenidritavat nidritavantī nidritavatī nidritavanti
Accusativenidritavat nidritavantī nidritavatī nidritavanti
Instrumentalnidritavatā nidritavadbhyām nidritavadbhiḥ
Dativenidritavate nidritavadbhyām nidritavadbhyaḥ
Ablativenidritavataḥ nidritavadbhyām nidritavadbhyaḥ
Genitivenidritavataḥ nidritavatoḥ nidritavatām
Locativenidritavati nidritavatoḥ nidritavatsu

Adverb -nidritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria