Declension table of niṣūdita

Deva

MasculineSingularDualPlural
Nominativeniṣūditaḥ niṣūditau niṣūditāḥ
Vocativeniṣūdita niṣūditau niṣūditāḥ
Accusativeniṣūditam niṣūditau niṣūditān
Instrumentalniṣūditena niṣūditābhyām niṣūditaiḥ niṣūditebhiḥ
Dativeniṣūditāya niṣūditābhyām niṣūditebhyaḥ
Ablativeniṣūditāt niṣūditābhyām niṣūditebhyaḥ
Genitiveniṣūditasya niṣūditayoḥ niṣūditānām
Locativeniṣūdite niṣūditayoḥ niṣūditeṣu

Compound niṣūdita -

Adverb -niṣūditam -niṣūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria