Declension table of niṣūdaka

Deva

NeuterSingularDualPlural
Nominativeniṣūdakam niṣūdake niṣūdakāni
Vocativeniṣūdaka niṣūdake niṣūdakāni
Accusativeniṣūdakam niṣūdake niṣūdakāni
Instrumentalniṣūdakena niṣūdakābhyām niṣūdakaiḥ
Dativeniṣūdakāya niṣūdakābhyām niṣūdakebhyaḥ
Ablativeniṣūdakāt niṣūdakābhyām niṣūdakebhyaḥ
Genitiveniṣūdakasya niṣūdakayoḥ niṣūdakānām
Locativeniṣūdake niṣūdakayoḥ niṣūdakeṣu

Compound niṣūdaka -

Adverb -niṣūdakam -niṣūdakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria