Declension table of niṣkāñcana

Deva

NeuterSingularDualPlural
Nominativeniṣkāñcanam niṣkāñcane niṣkāñcanāni
Vocativeniṣkāñcana niṣkāñcane niṣkāñcanāni
Accusativeniṣkāñcanam niṣkāñcane niṣkāñcanāni
Instrumentalniṣkāñcanena niṣkāñcanābhyām niṣkāñcanaiḥ
Dativeniṣkāñcanāya niṣkāñcanābhyām niṣkāñcanebhyaḥ
Ablativeniṣkāñcanāt niṣkāñcanābhyām niṣkāñcanebhyaḥ
Genitiveniṣkāñcanasya niṣkāñcanayoḥ niṣkāñcanānām
Locativeniṣkāñcane niṣkāñcanayoḥ niṣkāñcaneṣu

Compound niṣkāñcana -

Adverb -niṣkāñcanam -niṣkāñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria