Declension table of niṣikta

Deva

MasculineSingularDualPlural
Nominativeniṣiktaḥ niṣiktau niṣiktāḥ
Vocativeniṣikta niṣiktau niṣiktāḥ
Accusativeniṣiktam niṣiktau niṣiktān
Instrumentalniṣiktena niṣiktābhyām niṣiktaiḥ niṣiktebhiḥ
Dativeniṣiktāya niṣiktābhyām niṣiktebhyaḥ
Ablativeniṣiktāt niṣiktābhyām niṣiktebhyaḥ
Genitiveniṣiktasya niṣiktayoḥ niṣiktānām
Locativeniṣikte niṣiktayoḥ niṣikteṣu

Compound niṣikta -

Adverb -niṣiktam -niṣiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria