Declension table of niṣiddhākṣarī

Deva

FeminineSingularDualPlural
Nominativeniṣiddhākṣarī niṣiddhākṣaryau niṣiddhākṣaryaḥ
Vocativeniṣiddhākṣari niṣiddhākṣaryau niṣiddhākṣaryaḥ
Accusativeniṣiddhākṣarīm niṣiddhākṣaryau niṣiddhākṣarīḥ
Instrumentalniṣiddhākṣaryā niṣiddhākṣarībhyām niṣiddhākṣarībhiḥ
Dativeniṣiddhākṣaryai niṣiddhākṣarībhyām niṣiddhākṣarībhyaḥ
Ablativeniṣiddhākṣaryāḥ niṣiddhākṣarībhyām niṣiddhākṣarībhyaḥ
Genitiveniṣiddhākṣaryāḥ niṣiddhākṣaryoḥ niṣiddhākṣarīṇām
Locativeniṣiddhākṣaryām niṣiddhākṣaryoḥ niṣiddhākṣarīṣu

Compound niṣiddhākṣari - niṣiddhākṣarī -

Adverb -niṣiddhākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria