Declension table of niṣiddha

Deva

NeuterSingularDualPlural
Nominativeniṣiddham niṣiddhe niṣiddhāni
Vocativeniṣiddha niṣiddhe niṣiddhāni
Accusativeniṣiddham niṣiddhe niṣiddhāni
Instrumentalniṣiddhena niṣiddhābhyām niṣiddhaiḥ
Dativeniṣiddhāya niṣiddhābhyām niṣiddhebhyaḥ
Ablativeniṣiddhāt niṣiddhābhyām niṣiddhebhyaḥ
Genitiveniṣiddhasya niṣiddhayoḥ niṣiddhānām
Locativeniṣiddhe niṣiddhayoḥ niṣiddheṣu

Compound niṣiddha -

Adverb -niṣiddham -niṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria