Declension table of niṣiddha

Deva

MasculineSingularDualPlural
Nominativeniṣiddhaḥ niṣiddhau niṣiddhāḥ
Vocativeniṣiddha niṣiddhau niṣiddhāḥ
Accusativeniṣiddham niṣiddhau niṣiddhān
Instrumentalniṣiddhena niṣiddhābhyām niṣiddhaiḥ niṣiddhebhiḥ
Dativeniṣiddhāya niṣiddhābhyām niṣiddhebhyaḥ
Ablativeniṣiddhāt niṣiddhābhyām niṣiddhebhyaḥ
Genitiveniṣiddhasya niṣiddhayoḥ niṣiddhānām
Locativeniṣiddhe niṣiddhayoḥ niṣiddheṣu

Compound niṣiddha -

Adverb -niṣiddham -niṣiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria