Declension table of niṣaṅgathi

Deva

MasculineSingularDualPlural
Nominativeniṣaṅgathiḥ niṣaṅgathī niṣaṅgathayaḥ
Vocativeniṣaṅgathe niṣaṅgathī niṣaṅgathayaḥ
Accusativeniṣaṅgathim niṣaṅgathī niṣaṅgathīn
Instrumentalniṣaṅgathinā niṣaṅgathibhyām niṣaṅgathibhiḥ
Dativeniṣaṅgathaye niṣaṅgathibhyām niṣaṅgathibhyaḥ
Ablativeniṣaṅgatheḥ niṣaṅgathibhyām niṣaṅgathibhyaḥ
Genitiveniṣaṅgatheḥ niṣaṅgathyoḥ niṣaṅgathīnām
Locativeniṣaṅgathau niṣaṅgathyoḥ niṣaṅgathiṣu

Compound niṣaṅgathi -

Adverb -niṣaṅgathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria