Declension table of niṣadha

Deva

MasculineSingularDualPlural
Nominativeniṣadhaḥ niṣadhau niṣadhāḥ
Vocativeniṣadha niṣadhau niṣadhāḥ
Accusativeniṣadham niṣadhau niṣadhān
Instrumentalniṣadhena niṣadhābhyām niṣadhaiḥ niṣadhebhiḥ
Dativeniṣadhāya niṣadhābhyām niṣadhebhyaḥ
Ablativeniṣadhāt niṣadhābhyām niṣadhebhyaḥ
Genitiveniṣadhasya niṣadhayoḥ niṣadhānām
Locativeniṣadhe niṣadhayoḥ niṣadheṣu

Compound niṣadha -

Adverb -niṣadham -niṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria