सुबन्तावली निःश्वासान्ध

Roma

पुमान्एकद्विबहु
प्रथमानिःश्वासान्धः निःश्वासान्धौ निःश्वासान्धाः
सम्बोधनम्निःश्वासान्ध निःश्वासान्धौ निःश्वासान्धाः
द्वितीयानिःश्वासान्धम् निःश्वासान्धौ निःश्वासान्धान्
तृतीयानिःश्वासान्धेन निःश्वासान्धाभ्याम् निःश्वासान्धैः निःश्वासान्धेभिः
चतुर्थीनिःश्वासान्धाय निःश्वासान्धाभ्याम् निःश्वासान्धेभ्यः
पञ्चमीनिःश्वासान्धात् निःश्वासान्धाभ्याम् निःश्वासान्धेभ्यः
षष्ठीनिःश्वासान्धस्य निःश्वासान्धयोः निःश्वासान्धानाम्
सप्तमीनिःश्वासान्धे निःश्वासान्धयोः निःश्वासान्धेषु

समास निःश्वासान्ध

अव्यय ॰निःश्वासान्धम् ॰निःश्वासान्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria