Declension table of niḥsaṅkhya

Deva

NeuterSingularDualPlural
Nominativeniḥsaṅkhyam niḥsaṅkhye niḥsaṅkhyāni
Vocativeniḥsaṅkhya niḥsaṅkhye niḥsaṅkhyāni
Accusativeniḥsaṅkhyam niḥsaṅkhye niḥsaṅkhyāni
Instrumentalniḥsaṅkhyena niḥsaṅkhyābhyām niḥsaṅkhyaiḥ
Dativeniḥsaṅkhyāya niḥsaṅkhyābhyām niḥsaṅkhyebhyaḥ
Ablativeniḥsaṅkhyāt niḥsaṅkhyābhyām niḥsaṅkhyebhyaḥ
Genitiveniḥsaṅkhyasya niḥsaṅkhyayoḥ niḥsaṅkhyānām
Locativeniḥsaṅkhye niḥsaṅkhyayoḥ niḥsaṅkhyeṣu

Compound niḥsaṅkhya -

Adverb -niḥsaṅkhyam -niḥsaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria