सुबन्तावली नवकुञ्जर

Roma

पुमान्एकद्विबहु
प्रथमानवकुञ्जरः नवकुञ्जरौ नवकुञ्जराः
सम्बोधनम्नवकुञ्जर नवकुञ्जरौ नवकुञ्जराः
द्वितीयानवकुञ्जरम् नवकुञ्जरौ नवकुञ्जरान्
तृतीयानवकुञ्जरेण नवकुञ्जराभ्याम् नवकुञ्जरैः नवकुञ्जरेभिः
चतुर्थीनवकुञ्जराय नवकुञ्जराभ्याम् नवकुञ्जरेभ्यः
पञ्चमीनवकुञ्जरात् नवकुञ्जराभ्याम् नवकुञ्जरेभ्यः
षष्ठीनवकुञ्जरस्य नवकुञ्जरयोः नवकुञ्जराणाम्
सप्तमीनवकुञ्जरे नवकुञ्जरयोः नवकुञ्जरेषु

समास नवकुञ्जर

अव्यय ॰नवकुञ्जरम् ॰नवकुञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria